Sanskrit/Vocabulary nouns

Nouns in Sanskrit have three numbers (singular, dual and plural) and one of three genders(masculine, feminine and neuter).

They also have eight cases: nominative, vocative, accusative, instrumental, dative, ablative, genitive, and locative.

अकारान्तः पुंलिङ्ग: कूप शब्दः edit

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा कूपः कूपौ कूपाः
द्वितीया कूपम् कूपौ कूपान्
तृतीया कूपेन कूपाभ्याम् कूपैः
चतुर्थी कूपाय कूपाभ्याम् कूपेभ्यः
पञ्चमी कूपात् कूपाभ्याम् कूपेभ्यः
षष्ठी कूपस्य कूपयोः कूपानाम्
सप्तमी कूपे कूपयोः कूपेषु:
सम्बोधन हे कूप हे कूपौ हे कूपाः